A 417-17 Prastāracakra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 417/17
Title: Prastāracakra
Dimensions: 24.9 x 11.1 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3012
Remarks:


Reel No. A 417-17 Inventory No. 54689

Title Prastāracakra

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.9 x 11.1 cm

Folios 3

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title pratāra only on the fol.1 and in the lower right-hand margin.

Place of Deposit NAK

Accession No. 5/3012

Manuscript Features

On the fol. 2v is available a numeric chart related to the calculation of the meṣāṣāṃśaguṇakāḥ

Excerpts

Beginning

śrī5 atha prastāracakram likhyate ||

trayodaśorddhvagā rekhās tiryyagrekhās tathā daśa |

bhaveyuḥ koṣṭakās tatra saṃkhya(2)yāṣṭottaraṃ śataṃ | 108 | 1 |

kavargaṃ navadhā likhyaṃ (!) koṣṭake prathamāṣṭake

dvitīye saptame cādyā hayarādhāḥ triṣaṣṭhake (!) | 2 |

(3) ya śavargo caturthe tu avargaḥ paṃcame tathā |

navadvādaśake tādyāḥ †śaṣepādy↠dvike dvike || 3 ||

caturakṣarasaṃyogāt (4) aśvinyādi krameṇa ca |

jñeyā navāṃśakā varṇā meṣādyā rāśimaṇḍale | 4 | (fol. 1r1–4)

End

lābhaprśne lābho bhavīṣyatīti (!) vācyaṃ || tatra (11) kadā bhaviṣyatīti kāṃkṣāyāṃ ucyate | aṃśakenāṃśakaṃ guṇyaṃ ity anena krameṇa meṣarā(12)śeḥ tṛtīyoṃśaḥ3 sa ca mithunarāśe adhasthitatvāt mithunarāśasyeva guṇakakṣepādi-(fol. 2r10–12)

=== Colophon === (fol.)

Microfilm Details

Reel No. A 417/17

Date of Filming 03-08-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 30-05-2006

Bibliography